श्लोकः
यान्ति देवब्रता देवान्यितृन्यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्।।९-२५।।

सन्धि विग्रहः
यान्ति देव-व्रताः देवान् पितृन् यान्ति पितृ-व्रताः।
भूतानि यान्ति भूत-इज्याः यान्ति मत् याजिनः अपि माम्।।९-२५।।

श्लोकार्थः
देव-व्रताः देवान् यान्ति, पितृ-व्रताः पितृन् यान्ति,
भूत-इज्याः भूतानि यान्ति, मत् याजिनः अपि माम् यान्ति।

शब्दार्थः
9.25. यान्ति=go देव-व्रताः=worshipers of demigods देवान्=to the demigods पितृन्=to the ancestors यान्ति=goपितृ-व्रताः=worshipers of ancestors भूतानि=to the ghosts and spirits यान्ति=go भूत-इज्याः=worsipers of ghosts and spirits यान्ति=go मत्=my याजिनः=devotees अपि=but माम्=unto me

Meaning
9.25: Worshippers of gods go to the gods; worshippers of ancestors go to the ancestors; those who make offering to spirits go to the spirits; those who sacrifice to Me come to Me læs fuld artikel.