श्लोकः
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।।९-२८।।

सन्धि विग्रहः
शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः।
संन्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि।।९-२८।।

श्लोकार्थः
एवम् (कृते सति) शुभ-अशुभ-फलैः कर्म-बन्धनैः
संन्यास-योग-युक्त-आत्मा विमुक्तः (भूत्वा) मोक्ष्यसे
माम् उप-एष्यसि।

शब्दार्थः
9.28. शुभ=from auspicious अशुभ=and inauspicious फलैः=results एवम्=thus मोक्ष्यसे=you will become free कर्म=of work बन्धनैः=from the bondage संन्यास=of renunciation योग=the yoga युक्त-आत्मा=having the mind firmly set on विमुक्तः=liberated माम्=to me उपैष्यसि=you will attain

Meaning
9.28: You will be freed from the bondage of karma bearing good and bad fruits. With your mind steady in yoga of renunciation, and thus liberated, you will come to Me.