श्लोकः
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।
अप्राप्य मां निवर्तन्ते मृत्युसंसारावर्त्मनि।।९-३।।

सन्धि विग्रहः
अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप।
अप्राप्य माम् निवर्तन्ते मृत्यु-संसार-वर्त्मनि।।९-३।।

श्लोकार्थः
हे परन्तप! अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम्
अप्राप्य मृत्यु-संसार-वर्त्मनि निवर्तन्ते।

शब्दार्थः
9.3. अश्रद्दधानाः=those who are faithless पुरुषाः=such persons धर्मस्य=toward the process of religionअस्य=this परन्तप=O killer of the enemies अप्राप्य=without obtaining माम्=me निवर्तन्ते=come back मृत्यु=of death संसार=in material existence वर्त्मनि=on the path

Meaning
9.3: Men, who do not have faith in this Dharma as said earlier, O Parantapa, do not attain Me but exist (languish) in the mortal world of Samsāra.