श्लोकः
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।९-३१।।

सन्धि विग्रहः
क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति।
कौन्तेय प्रतजानीहि न मे भक्तः प्रणश्यति।।९-३१।।

श्लोकार्थः
हे कौन्तेय! (सः) क्षिप्रम् धर्म-आत्मा भवति, शश्वत्
शान्तिम् निगच्छति, मे भक्तः न प्रणश्यति, (इति त्वं) प्रतिजानीहि।

शब्दार्थः
9.31. क्षिप्रम्=very soon भवति=becomes धर्म-आत्मा=righteous शश्वत् शान्तिम्=lasting peace निगच्छति=attainsकौन्तेय=O son of Kunti प्रतजानीहि=declare न=never मे=my भक्तः=devotee प्रणश्यति=perishes

Meaning
9.31: Soon he becomes a righteous soul (Dharmātma) and attains to lasting peace. O son of Kunti, let it be known that My devotee never perishes.