श्लोकः
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्।।९-३३।

सन्धि विग्रहः
किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा।
अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम्।।९-३३।।

श्लोकार्थः
किम् पुनः पुण्याः भक्ताः ब्राह्मणाः तथा राजर्षयः?
(तस्मात् त्वं) अनित्यम् असुखम् इमम् लोकम् प्राप्य, माम् भजस्व।

शब्दार्थः
9.33. किम्=how much पुनः=again ब्राह्मणाः=brahmanas पुण्याः=righteous भक्ताः=devotees राजर्षयः=saintly kings तथा=also अनित्यम्=temporary असुखम्=full of miseries लोकम्=planet इमम्=this प्राप्य=gainingभजस्व=be engaged in loving service माम्=unto me

Meaning
9.33: What is there to speak of pious Brahmanas, devotees, and devout royal sages (trying to attain Me) cz-lekarna.com? Having come into this impermanent world of miseries or unhappiness, (you) should worship Me.