श्लोकः
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभुतानि न चाहं तेष्ववस्थितः।।९-४।।

सन्धि विग्रहः
मया ततम् इदम् सर्वम् जगत् अव्यक्त-मूर्तिना।
मत्-स्थानि सर्व-भूतानि न च अहम् तेषु अवस्थितः।।९-४।।

श्लोकार्थः
अव्यक्त-मूर्तिना मया इदम् सर्वम् जगत् ततम्।
सर्व-भूतानि मत्-स्थानि (सन्ति), अहम् च तेषु न अवस्थितः (अस्मि)।

शब्दार्थः
9.4. मया=by me ततम्=pervaded इदम्=this सर्वम्=all जगत्=cosmic manifestation अव्यक्त-मूर्तिना=by the unmanifested form मत्-स्थानि=in me सर्व-भूतानि=all living entities न=not च=also अहम्=I तेषु=in themअवस्थितः=situated

Meaning
9.4: This entire universe is pervaded with My unmanifest form (Avyakta-mūrtina). All beings abide in Me and I do not abide in them. (All beings are dependent on Me and I do not depend on them)