श्लोकः
न च मत्स्थानि भूतानि पश्य मे योगमेश्वरम्।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।९-५।।

सन्धि विग्रहः
न च मत्-स्थानि भुतानि पश्य मे योगम् ऐश्वरम्।
भूत-भृत् न च भूत-स्थः मम आत्मा भूत-भावनः।।९-५।।

श्लोकार्थः
भूतानि च मत-स्थानि न (सन्ति), मे ऐश्वर्म् योगम् पश्य।
(अहं) भूत-भृत (अपि) भूत-स्थः न। मम आत्मा च
भूत-भावनः (अस्ति)।

शब्दार्थः
9.5. न=never च=also मत्-स्थानि=situated in me भुतानि=all creation पश्य=just see मे=my योगम् ऐश्वरम्=inconceivable mystic power भूत-भृत्=the maintainer of all living entities न=never च=also भूत-स्थः=in the cosmic manifestation मम=my आत्मा+self भूत-भावनः=the source of all manifestations.

Meaning
9.5: And yet not all beings exist in Me. Look at My (yogam aisvaram) divine yogic power. I am the source and the sustainer of all beings, but I do not remain in them.