श्लोकः
प्रकृतिं स्वामवष्टभ्य वसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्।।९-८।।

सन्धि विग्रहः
प्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनः पुनः।
भूत-ग्रामम् इमम् कृत्स्नम् अवशम् प्रकृतेः वशात्।।९-८।।

श्लोकार्थः
(अहम्) स्वाम् प्रकृतिम् अवष्टभ्य प्रकृतेः वशात्।
अवशम् इमम् कृत्स्नम् भूत-ग्रामम् पुनः पुनः विसृजामि।

शब्दार्थः
9.8. प्रकृतिम्=the material nature स्वाम्=of My personal Self अवष्टभ्य=entering into विसृजामि=I create पुनः पुनः=again and again भूत-ग्रामम्=all the cosmic manifestations इमम्=these कृत्स्नम्=in totalअवशम्=automatically प्रकृतेः=of the force of nature वशात्=under obligation

Meaning
9.8: Using Prakrti of My own Self, I send forth again and again the entire multitude of beings, which are helpless under the influence of [their own]