श्लोकः
न च मां तानि कर्माणि निबध्नान्ति धनञ्जय।
उदासीनवदासीनमसक्तं तेषु कर्मसु।।९-९।।

सन्धि विग्रहः
न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय।
उदासीनवत् आसिनम् असक्तम् तेषु कर्मसु।।९-९।।

श्लोकार्थः
हे धनञ्जय! तेषु कर्मसु असक्तम् उदासीनवत्
आसीनम् माम् तानि कर्माणि च न निबध्नन्ति।

शब्दार्थः
9.9. न=never च=also माम्me तानि=all those कर्माणि=activities निबध्नन्ति=bind धनञ्जय=O conqueror of riches उदासीनवत्=as neutral आसिनम्=situated असक्तम्=without attraction तेषु=for thoseकर्मसु=activities

Meaning
9.9: Not all these actions ever bind Me O Dhanajaya, because through all these activities I remain unattached, unconcerned, or indifferent.