श्लोकः
धृतराष्ट्र उवाच:
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१-१॥

सन्धि विग्रहः
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पांडवाः च एव किम् अकुर्वत संजय ।

शब्दार्थः
1.1 धर्मक्षेत्रे on the holy plain, कुरुक्षेत्रे in Kurukshetra, समवेताः assembled together, युयुत्सवः desirous to fight, मामकाः my people, पाण्डवाः the sons of Pandu, च and, एव also, किम् what, अकुर्वत did do, सञ्जय O Sanjaya.

श्लोकार्थः
1.1 Dhritarashtra said — What did my people and the sons of Pandu do when they had assembled together eager for battle on the holy plain of Kurukshetra, O Sanjaya rankhaya.com fr-libido.com.