श्लोकः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ।।१-१०।।

सन्धि विग्रहः
अपर्याप्तम् तत्  अस्माकम् बलम् भीष्म-अभिरक्षितम् ।
पर्याप्तम्  तु इदम्  एतेषाम् बलम् भीम-अभिरक्षितम् ।।१-१०।।

श्लोकार्थः
अस्माकम् भीष्म-अभिरक्षितम् तत् बलम् अपर्याप्तम्।
एतेषाम् तु भीमा-अभिरक्षितम् इदम् बलम् पर्याप्तम्।।१-१०।।

शब्दार्थः
1.10 अपर्याप्तम्=immeasurable तत्=that अस्माकम्=of ours  बलम्=strength भीष्म=by grandfather Bhishma अभिरक्षितम्=perfectly protected पर्याप्तम्=limited  तु=but इदम्=all this एतेषाम्=of the Pandavasबलम्=strength भीम=by Bhima अभिरक्षितम्=carefully protected

Meaning
1.10: Our strength is unlimited, protected by Bhisma. Protected by Bhima, the strength of Pandavas is limited.