श्लोकः
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्वे एव हि।।२-२२।।

सन्धि विग्रहः
अयनेषु च सर्वेषु यथा-भागम्-अवस्थिताः।
भीष्मम्  एव  अभिरक्षन्तु भवन्तः सर्वे एव हि।।२-२२।।

श्लोकार्थः
भवन्तः सर्वे एव हि  सर्वेषु  अयनेषु च यथा-भागम्-अविस्थिताः
भीष्मम्  एव  अभिरक्षन्तु  ।।२-२२।।

शब्दार्थः
1.11 अयनेषु=in the strategic points च=also सर्वेषु=everywhere यथा-भागम्=as differently arranged अवस्थिताः=situated भीष्मम्=unto grandfather Bhishma  एव=certainly  अभिरक्षन्तु=should give supportभवन्तः=you  सर्वे=all respectively एव हि=certainly

Meaning
1.11: All of you, stationed everywhere on all fronts in your respective positions, protect Bhisma without remiss.