श्लोकः
तस्य सञ्जनयन्हर्षं कुरुबृद्ध: पितामहः।
सिंहनादं विनद्योच्चैः  शङ्खं दध्मौ प्रतापवान्।।१-१२।।

सन्धि विग्रहः
तस्य सञ्जनयन् हर्षम् कुरु-बृद्ध: पितामहः।
सिंहनादं विनद्य उच्चैः  शङ्खं दध्मौ प्रतापवान्।।१-१२।।

श्लोकार्थः
तस्य हर्षम्  सञ्जनयन्  प्रतापवान्  कुरु-बृद्ध:
पितामहः, उच्चैः  सिंहनादं विनद्य शङ्खं दध्मौ।।१-१२।।

शब्दार्थः
1.12 तस्य=his सञ्जनयन्=increasing हर्षम्=happiness कुरु-बृद्ध:=The grandsire of the Kuru dynasty (Bhishma) पितामहः=the grandfather सिंहनादं=roaring sound like that of lion विनद्य=vibrating उच्चैः=very loudly शङ्खं=conchshell दध्मौ=blew प्रतापवान्=the valient

Meaning
1.12: The valiant Bhishma, the elder of the Kurus and the grandfather, roared like a lion and blew his conch loudly to cheer up Duryodhana magyargenerikus.com.