श्लोकः
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो अभवत्।।१-२३।।

सन्धि विग्रहः
ततः शङ्खाः च भेर्यः च  पणव-आनक-गोमुखाः
सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः  अभवत्।।१-२३।।

श्लोकार्थः
ततः शङ्खाः च भेर्यः च  पणव-आनक-गोमुखाः।
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः  अभवत्।।१-२३।।

शब्दार्थः
1.13 ततः=thereafter शङ्खाः=conchshells च=also भेर्यः=large drums च=also पणव-आनक=small drums and kettle drums गोमुखाः=horns  सहसा=all of a sudden एव=certainly अभ्यहन्यन्त=were simultaneously sounded सः=that शब्दः=combined sound तुमुलः=tumultuous  अभवत्=became

Meaning
1.13: Thereafter, conches, kettledrums, trumpets, tabors, and horns were sounded all together. It was a tumultuous riot.