श्लोकः
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।१-१६।।

सन्धि विग्रहः
अनन्तविजयं राजा कुन्ती-पुत्रः युधिष्ठिरः।
नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ।।१-१६।।

श्लोकार्थः
कुन्ती-पुत्रः  राजा युधिष्ठिरः  अनन्तविजयं, नकुलः सहदेवः च
सुघोष-मणि-पुष्पकौ।।१-१६।।

शब्दार्थः
1.16 अनन्तविजयं=the conch named Ananta-vijaya राजा=the king कुन्ती-पुत्रः=son of Kuntiयुधिष्ठिरः=Yudhisthira नकुलः=Nakula सहदेवः=Sahadeva च=and सुघोष-मणि-पुष्पकौ=the conches named Sughosha and Manipuspaka

Meaning
1.16: Son of Kunti, king Yudhithira blew the Conch by name Anantavijayam; Nakula and Shadeva blew the Conches Sughosa and Manipuspaka.