श्लोकः
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।१-१८।।

सन्धि विग्रहः
द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते।
सौभद्रः च  महा-बाहुः शङ्खान्  दध्मुः पृथक् पृथक्।।१-१८।।

श्लोकार्थः
द्रुपदः द्रौपदेयाः च,  महा-बाहुः  सौभद्रः च,
हे पृथिवी-पते!  पृथक् पृथक्  सर्वशः  शङ्खान्  दध्मुः ।।१-१८।।

शब्दार्थः
1.18 द्रुपदः=Drupada, the King of Pancala द्रौपदेयाः=the sons of Draupadi च=also सर्वशः=all पृथिवी-पते=Oh King सौभद्रः=Abhimanyu, the son of Subhadra च=also  महा-बाहुः=mighty-armed शङ्खान्=conchshells दध्मुः=blew पृथक् पृथक्=separately

Meaning
1.18: O King, king Drupada, the sons of Draupadi and the mighty-armed son of Subhadra blew the conches one by one, separately cz-lekarna.com.