श्लोकः
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥१-२॥

सन्धि विग्रहः
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनः तदा आचार्यं उपसंगम्य राजा वचनम् अब्रवीत् ।

शब्दार्थः
1.2 दृष्ट्वा having seen, तु indeed, पाण्डवानीकम् the army of the Pandavas, व्यूढम् drawn up in battle-array, दुर्योधनः Duryodhana, तदा then, आचार्यम् the teacher (obj. ), उपसङ्गम्य having approached, राजा the king, वचनम् speech, अब्रवीत् said rankhaya.com.

श्लोकार्थः
1.2. Sanjaya said — Having seen the army of the Pandavas drawn up in battle-array, King Duryodhana then approached his teacher (Drona) and spoke these words.