श्लोकः
अथ व्यवस्थितानदृष्टवा धार्त्रराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः।।१-२०।।
हृषीकेशं तदा वाक्यमिदमाह महीपते।

सन्धि विग्रहः
अथ व्यवस्थितान्-दृष्टवा धार्त्रराष्ट्रान् कपि-ध्वजः।
प्रवृत्ते शस्त्र-सम्पाते धनुः-उद्यम्य पाण्डवः।।१-२०।।
हृषीकेशम् तदा वाक्यम्  इदम्  आह महीपते।

श्लोकार्थः
अथ  कपि-ध्वजः  पाण्डवः  धार्त्रराष्ट्रान्  व्यवस्थितान्  दृष्टवा,
शस्त्र-सम्पाते प्रवृत्ते (सति)  धनुः-उद्यम्य
हे  महीपते! तदा हृषीकेशम्  इदम्  वाक्यम्  आह ।

शब्दार्थः
1.20 अथ=thereupon व्यवस्थितान्=situated दृष्टवा=looking upon धार्त्रराष्ट्रान्=the sons of Dhritarashtra कपि-ध्वजः=he whose flag was marked with Hanuman प्रवृत्ते=while about to engage शस्त्र-सम्पाते=in releasing his arros धनुः=bow उद्यम्य=taking up पाण्डवः=the son of Pandu (Arjuna) हृषीकेशम्=unto Loard Krishna तदा=at that time वाक्यम्=words  इदम्=these  आह=said महीपते=O King।

Meaning
1.20: O King, thereupon Arjuna, whose flag bore the crest of Hanuman, seeing the sons of Dhritarastra ready for battle, took up his bow told these words to Lord Krishna.