श्लोकः
अर्जुन उवाच।
सेनयोरुभयोर्मध्ये रथं स्थापय मे अच्युत।।१-२१।।

सन्धि विग्रहः
अर्जुनः उवाच।
सेनयोः उभयोः  मध्ये रथम् स्थापय मे अच्युत।।१-२१।।

श्लोकार्थः
अर्जुनः उवाच।
हे अच्युत! उभयोः  सेनयोः  मध्ये मे रथम् स्थापय।।१-२१।।

शब्दार्थः
1.21 अर्जुनः उवाच=Arjuna said सेनयोः=of the armies उभयोः=both  मध्ये=between रथम्=the chariot स्थापय=please keep मे=my अच्युत=O infallible one

Meaning
1.21: At that time Arjuna said these words to Lord Krishna: O Acyuta, O Great King, stand my chariot between the two armies.