श्लोकः
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे।।१-२२।।

सन्धि विग्रहः
यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान्।
कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे।।१-२२।।

polska-ed.com

श्लोकार्थः
यावत्  अहम्  योद्धु-कामान् अवस्थितान्  एतान् निरीक्षे;
अस्मिन्  रण-समुद्यमे  मया  कैः  सह योद्धव्यम्।।१-२२।।

शब्दार्थः
1.22 यावत्=as long as एतान्=all these निरीक्षे=may look upon अहम्=I योद्धु-कामान्=desiring to fightअवस्थितान्=arrayed on the battlefield कैः=with whom मया=by me सह=together योद्धव्यम्=have to fightअस्मिन्=in this रण=strife समुद्यमे=in the attempt.

Meaning
1.22 I see these warriors with whom I have to fight and who are in battle formation lusting for a fight with me in this war effort.