श्लोकः
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।१-२३।।

सन्धि विग्रहः
योत्स्यमानान् अवेक्षे अहं ये एते अत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः।।१-२३।।

श्लोकार्थः
दुर्बुद्धेः  धार्तराष्ट्रस्य युद्धे प्रिय-चिकीर्षवः
ये एते अत्र समागताः योत्स्यमानान्  अहम् अबेक्षे।।१-२३।।

शब्दार्थः
1.23 योत्स्यमानान्=those who will be fighting अवेक्षे=let me see अहं=I ये=who एते=those अत्र=hereसमागताः=assembled धार्तराष्ट्रस्य=for the son of Dhritarashtra दुर्बुद्धेः=evil-minded युद्धे=in the fight प्रिय=well चिकीर्षवः=wishing

Meaning
1.23: I wish to see those assembled here willing to fight and serve the evil-minded son of Dhrtarāstra.