श्लोकः
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।१-३०।।

सन्धि विग्रहः
गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते।
न च शक्नोमि अवस्थातुम्  भ्रमति इव च मे मनः।।१-३०।।

श्लोकार्थः
हस्तात् गाण्डीवम् स्रंसते, त्वक् च एव परिदह्यते,
अवस्थातुम्  न च शक्नोमि मे मनः च भ्रमति इव।।१-३०।।

शब्दार्थः
1.30 गाण्डीवम्=the bow of Arjuna स्रंसते=is slipping हस्तात्=from the hand त्वक्=skin च=also एव=certainlyपरिदह्यते=is burning न=nor च=also शक्नोमि=am I able अवस्थातुम्=to stay  भ्रमति=forgetting इव=as च=andमे=my मनः=mind

Meaning
1.30: My bow is slipping from my hand; my skin is burning; I am unable to stand; my mind is reeling.