श्लोकः
निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहदे।।१-३१।।

सन्धि विग्रहः
निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयः अनुपश्यामि हत्वा स्वजनम आहदे।।१-३१।।

श्लोकार्थः
हे केशव! निमित्तानि वपरीतानि च पश्यामि। आहवे च स्वजनम्
हत्वा श्रेयः न अनुपश्यामि।

शब्दार्थः
1.31 निमित्तानि=causes च=also पश्यामि=I see विपरीतानि=just the opposite केशव=O killer of the demon Kesi (Krishna) न=nor च=also श्रेयः=good अनुपश्यामि=do I foresee हत्वा=by killing स्वजनम=own kinsmen आहदे=in the fight

Meaning
1.31: Arjuna said: O Kesava, I see adverse omens; I foresee no good by killing my own people in battle.