श्लोकः
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
कं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।१-३२।।

सन्धि विग्रहः
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च।
किम् नः राज्येन गोविन्द किम् भोगैः जीविेतेन वा।।१-३२।।

श्लोकार्थः
हे कृष्ण! विजयम् न, राज्यम् च सुखानि च न (काङ्क्षे)।
हे गोविन्द! नः राज्येन किम् भोगैः जीवितेन वा किम्?

शब्दार्थः
1.32 न=nor काङ्क्षे=do I desire विजयम्=victory कृष्ण=O Krishna न=nor च=also राज्यम्=kingdom सुखानि=happiness thereof च=also किम्=what use नः=to us राज्येन=is the kingdom गोविन्द=O Krishna किम्=whatभोगैः=enjoyment जीविेतेन=living वा=either

Meaning
1.32: O Krishna, I long neither for victory, nor for kingdom and nor for happiness. O Govinda, of what use is the kingdom, enjoyment, or living libido-de.com?