श्लोकः
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।१-३५।।

सन्धि विग्रहः
एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन।
अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु महीकृते।।१-३५।।

श्लोकार्थः
हे मधुसूदन! (मां) घ्नतः अपि  एतान्, त्रैलोक्य-राज्यस्य हेतोः अपि
न हन्तुम् इच्छामि, किम् नु महीकृते?

शब्दार्थः
1.35 एतान्=all these न=never हन्तुम्=kill इच्छामि=do I wish घ्नतः=being killed अपि=even मधुसूदन=O killer of the demon Madhu(Krishna) अपि=even if त्रैलोक्य=of the three worlds राज्यस्य=for the kingdom हेतोः=in exchange किम् नु=what to speak of महीकृते=for the sake of earth

Meaning
1.35: I do not want to kill them, though they (want to) kill me, O Madhusudhana, even for the three worlds, not to speak of an earthly kingdom รีวิว.