श्लोकः
तस्मान्नारहा वयं हन्तुं धार्तराष्ट्रान्स्वबानधवान्।
सवजनं हि कथं हत्वा सुखिनः स्याम माधव।।१-३७।।

सन्धि विग्रहः
तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान्।
स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव।।१-३७।।

श्लोकार्थः
हे माधव! तस्मात् स्वबान्धवान् धार्तराष्ट्रान्
हन्तुम् वयम् न अर्हाः। हि स्वजनम् हत्वा (वयम्) कथम्
सुखिनः सयाम?।।१-३७।।

शब्दार्थः
1.37 तस्मात्=therefore न=never अर्हाः=deserving वयम्=we हन्तुम्=to kill धार्तराष्ट्रान्=the sons of Dhritarashtra स्वबान्धवान्=along with friends स्वजनम्=kinsmen हि=certainly कथम्=how हत्वा=by killingसुखिनः=happy स्याम=will we become माधव=O Krishna, husband of the goddess of fortune

Meaning
1.37: Therefore, it is not becoming of us that we kill the sons of Dhritrastra osterreichische-apotheke.com. How, by killing kinsmen, can we become happy O Madhava?