श्लोकः
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।१-३८।।

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।१-३९।।

सन्धि विग्रहः
यदि अपि एते न पश्यन्ति लोभ-उपहत-चेतसः।
कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम्।।१-३८।।

कथं न ज्ञेयम् अस्माभिः पापात् अस्मात् निवर्तितुम्।
कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन।।१-३९।।

श्लोकार्थः
यदि अपि एते  लोभ-उपहत-चेतसः कुल-क्षय-कृतम् दोषम्,
मित्र-द्रोहे च पातकम्  न पश्यन्ति; हे जनार्दन! कुल-क्षय-कृतम्
दोषम्  प्रपश्यद्भिः  अस्माभिः  पापात् निवर्तितुम् कथम् न ज्ञेयम्?

शब्दार्थः
1.38 यदि=if अपि=even एते=they न=do not पश्यन्ति=see लोभ=by greed उपहत=overpowered चेतसः=their hearts कुल-क्षय=in killing family कृतम्=done दोषम्=fault मित्र-द्रोहे=in quarreling with friends च=alsoपातकम्=sinful reactions
1.39 कथं=how न=should not ज्ञेयम्=be known अस्माभिः=by us पापात्=from sins अस्मात्=these निवर्तितुम्=to cease कुल-क्षय=in the destruction of dynasty  कृतम्=done दोषम्=crime प्रपश्यद्भिः=by those who can seeजनार्दन=O Krishna

Meaning
1.38: Even if they, whose minds are overwhelmed by greed, do not see sin in the ruin of the family, or crime in treachery to friends…
1.39: Why should not we have the wisdom to see the crime in the ruin of the family O Janardhana, and turn away from the sins?