श्लोकः
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः॥१-४॥

सन्धि विग्रहः
अत्र शूराः महेष्वासाः भीमार्जुनसमाः युधि युयुधानः विराटः च द्रुपदः च महारथः.

शब्दार्थः
1.4 अत्र here, शूराः heroes, महेष्वासाः mighty archers, भीमार्जुनसमाः equal to Bhima and Arjuna, युधि in battle, युयुधानः Yuyudhana, विराटः Virata, च and, द्रुपदः Drupada, च and, महारथः of the great car.

श्लोकार्थः
1.4. Here are heroes, mighty archers, equal in battle to Bhima and Arjuna, Yoyudhana (Satyaki), Virata and Drupada, of the great chariot. (mighty warriors).