श्लोकः
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥१-५॥

सन्धि विग्रहः
धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् पुरुजित् कुन्तिभोजः च शैभ्यः च नरपुङ्गवः

शब्दार्थः
1.5 धृष्टकेतुः Dhrishtaketu, चेकितानः Chekitana, काशिराजः king of Kasi, च and, वीर्यवान् valiant, पुरुजित्Purujit, कुन्तिभोजः Kuntibhoja, च and, शैब्यः son of Sibi, च and, नरपुङ्गवः the best of men.

श्लोकार्थः
1.5. “Dhrishtaketu, Chekitana and the valiant king of Kasi, Purujit and Kuntibhoja and Saibya, the best men.