श्लोकः
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥१-६॥

सन्धि विग्रहः
युधामन्युः च विक्रांतः उत्तमौजाः च वीर्यवान् सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ।

शब्दार्थः
1.6 युधामन्युः Yudhamanyu, च and, विक्रान्तः the strong, उत्तमौजाः Uttamaujas, च and, वीर्यवान् the brave, सौभद्रः the son of Subhadra, द्रौपदेयाः the sons of Draupadi, च and, सर्वे all, एव even, महारथाः great car-warriors.

श्लोकार्थः
1.6. “The strong Yudhamanyu and the brave Uttamaujas, the son of Subhadra (Abhimanyu, the son of Subhadra and Arjuna), and the sons ofDraupadi, all of great chariots (great heroes).