श्लोकः
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥१-७॥

सन्धि विग्रहः
अस्माकं तु विशिष्टाः ये तान् निबोध द्विजोत्तम नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ।

शब्दार्थः
1.7 अस्माकम् ours, तु also, विशिष्टाः the best, ये who (those), तान् those, निबोध know (thou), द्विजोत्तम (O) best among the twice-born ones, नायकाः the leaders, मम my, सैन्यस्य of the army, संज्ञार्थम् for information, तान् them, ब्रवीमि speak, ते to thee.

श्लोकार्थः
1.7. “Know also, O best among the twice-born! the names of those who are the most distinguished amongst ourselves, the leaders of my army; these I name to thee for thy information.