श्लोकः
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥१-८॥

सन्धि विग्रहः
भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ।

शब्दार्थः
1.8 भवान् yourself, भीष्मः Bhishma, च and, कर्णः Karna, च and, कृपः Kripa, च and, समितिञ्जयः victorious in war, अश्वत्थामा Asvatthama, the son of Dronacharya, विकर्णः Vikarna, च and, सौमदत्तिः the son of Somadatta, तथा thus, एव even, च and.

श्लोकार्थः
1.8. “Thyself and Bhishma, and Karna and also Kripa, the victorious in war, Asvatthama, Vikarna, and also Bhurisrava, the son of Somadatta. . . .