श्लोकः
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।।१-९।।

सन्धि विग्रहः
अन्ये च बहवः शूराः मदर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ।।१-९।।

श्लोकार्थः
अन्ये च बहवः शूराः, सर्वे मदर्थे त्यक्त-जीविताः,
नाना-शस्त्र-प्रहरणाः युद्ध-विशारदाः [सन्ति]।

शब्दार्थः
1.9 अन्ये=others च=also बहवः=in great numbers शूराः=heros मदर्थे=for my sake त्यक्त-जीविताः=prepared to risk life नाना=many शस्त्र=weapons प्रहरणाः=equipped with सर्वे=all of them युद्ध-विशारदाः=experience in military science ।।१-९।।

Meaning
1.9: Many other heroes have risked their lives for my sake. They are equipped with many weapons, and all of them are skilled in war.