उभयतः means on both sides.
परितः means surrounding or surrounded with.
सर्वतः means on all sides.

Usage:
द्वारम् उभयतः द्वारपालकौ स्तः| Guards are on both sides of the door.
मार्गम् उभयतः मार्गदीपाः सन्ति| The street has street lights on both sides.
नदीम् उभयतः वृक्षाः सन्ति| The river has trees on both sides.
नदीम् उभयतः तटौ स्तः| The river has banks on both sides.
रामम् उभयतः सीता लक्ष्मणः च स्तः| Shri Ram has Sita and Laxman on either side.
देवालयम् परितः वृक्षाः सन्ति| The temple is surrounded with trees rankhaya.com.
शिक्षकम् परितः बालकाः सन्ति| The teacher is surrounded with boys.
प्रमुखम् परितः जनाः सन्ति| The leader is surrounded with people.
गृहम् सर्वतः वातायनानि सन्ति| The house has windows on all sides.