शिक्षिका – सतीश ! त्वं किमर्थं विलम्बेन आगतवान् ?

= सतीश , तुम क्यों देरी से आए ?

Teacher – Satish, why did you come so late?

सतीशः – मार्गे श्वानः धावन्ति स्म ।

= रास्ते में कुत्ते दौड़ रहे थे।

satish – The dogs were running along the way.

शिक्षिका – श्वभिः सह तव कः सम्बन्धः ?

= कुत्तों के साथ तुम्हारा क्या सम्बन्ध ?

Teacher – What is your relationship with dogs?

सतीशः – ते एकं कुक्कुरशावकं मारयितुं धावन्ति स्म।

= वे एक कुत्ते के पिल्ले को मारने के लिये दौड़ रहे थे।

satish – They were running to kill a puppy.

शिक्षिका – तर्हि त्वं किं कृतवान् ?

= तो तुमने क्या किया ?

teacher – so what did you do?

सतीशः – अहं तं शावकं रक्षितवान्।

= मैंने उस पिल्ले को बचाया।

satish – I saved that puppy.

  • पाषाणं क्षिप्तवा शुनां दूरम् अपसारितवान्।

= पत्थर फेंककर कुत्तों को दूर भगाया।

The dogs were thrown away by throwing stones.

शिक्षिका – अस्तु , प्रतिदिनं तथा मा करोतु। समये एव विद्यालयम् आगच्छ।

= ठीक है, रोज ऐसा नहीं करना । समय पर विद्यालय आओ।

Well, not to do that everyday. Come to school on time.