Sanskrit for Beginners (Level 1)

You can also explore our other courses from the Getting Started page

Master the beautiful language of Sanskrit and unlock its rich history and culture in just 5 months! This course is perfectly designed for anyone curious about Sanskrit, even with no prior language experience.

What You'll Learn

  • Learn the fundamentals of spoken Sanskrit and build a strong foundation for conversation.

  • Master basic verb conjugations in present, past, and future tenses.

  • Understand and use essential noun forms to construct simple sentences.

  • Gain valuable insights into the key components of spoken Sanskrit.

Schedule & Commitment

  • Dive in at your own pace: This flexible, 5-month course allows you to learn from the comfort of your home.

  • Daily Dedication: Dedicate just 30 minutes a day to consistent learning and see steady progress.

  • Stay Connected: Join our Telegram group (link below) for the latest class schedule updates and connect with fellow learners.

Learning Environment

  • Interactive Community: Engage in our online forum and get your questions answered by a supportive community.

  • Visual Learning: Benefit from clear and engaging Youtube video lessons.

  • Learn from Anywhere: Enjoy the flexibility of learning Sanskrit from the comfort of your home.

Eligibility

  • Open to All: This course is designed for anyone with a passion for learning, regardless of background.

  • Beginner-Friendly: No prior knowledge of Sanskrit is required. We'll guide you step-by-step.

  • Absolutely Free: Gain valuable language skills without breaking the bank. This course is completely free!

Course Outcomes

  • Solid Foundation: Develop a strong understanding of the core principles of Sanskrit.

  • Conversational Skills: Gain the confidence to hold basic conversations in spoken Sanskrit.

  • Unlock the Classics: Become able to read and understand simple Sanskrit verses (shlokas).

Additional Resources

  • Join the Conversation: Connect with fellow learners and stay updated on the course by joining our Telegram group.

  • Practice Makes Perfect: Access previous exercises and practice materials on our Community Forum.

  • Ask Away! Have questions about the course or the language itself? Our Telegram group is here to help!

Lessons

Day 1   (12-May-2017 (Friday) 9:00 PM IST)
  • Course Introduction
  • Devanagari Script Overview
  • First Sentence in Sanskrit
  • Pronouns (सः, सा, तत्)
  •  Slides  Workbook Hardcopy (Only Sanskrit)  Workbook Hardcopy (Eng. Transliteration) Play
    Day 2   (13-May-2017 (Saturday) 9:00 PM IST)
  • He, She, That सः, सा, तत्
  • He, She, This एषः, एषा, एतत्
  • Who, What कः, का, किम्
  • Vocabulary
  • Making simple Yes/No questions
  •  Slides Play
    Day 3   (19-May-2017 (Friday) 9:00 PM IST)
  • Vocabulary
  • अस्ति, नास्ति
  • अत्र, तत्र, कुत्र, सर्वत्र, अन्यत्र, एकत्र
  • अहम्, भवान्, भवती
  • Numbers (1-10)
  • शिष्टाचारः (Common words)
  •  Slides Play
    Day 4   (20-May-2017 (Saturday) 9:00 PM IST)
  • क्रियापदम् (Verbs) - गच्छति, गच्छामि, गच्छतु
  • Common words
  • कथा (Story)
  • समयः (Time)
  •  Slides Play
    Day 5   (16-June-2017 (Friday) 9:00 PM IST)
  • क्रियापदम् (Verbs) - गच्छति, गच्छामि, गच्छतु, लिखतु, पठतु
  • षष्ठी (Possessive / Genitive)
  • सः → तस्य, सा → तस्याः, तत् → तस्य
  • रामः → रामस्य, सीता → सीतायाः, देवी → देव्याः, पुस्तकम् → पुस्तकस्य
  • अहम् → मम
  • समयः (Time)
  •  Slides  Verb List (with Present Tense) Play
    Day 6   (17-June-2017 (Saturday) 9:00 PM IST)
  • षष्ठी (Possessive/Genitive)
  • बहुवचनम् (Plural forms)
  • बहुवचनम् - क्रियापदानि (Plural Verbs)
  •  Slides Play
    Day 7   (23-June-2017 (Friday) 9:00 PM IST)
  • कति (How many) ?
  • कुत्र (Where) ?
  • वासरः (Weekdays) ?
  • कदा (When) ?
  • शिष्टाचारः
  •  Slides Play
    Day 8   (24-June-2017 (Saturday) 9:00 PM IST)
  • कुत्र (Where) ?
  • किम् पश्यति (What do you see) ?
  • पुरतः, पृष्ठतः, दक्षिणतः, वामतः, उपरि, अधः
  • कुतः (From where) ?
  • कथम् (How) ?
  •  Slides Play
    Day 9   (30-June-2017 (Friday) 9:00 PM IST)
  • कथम् (How) ?
  • किमर्थम् (Why) ?
  • सप्त ककाराः (7 Questions)
  • भूतकालः (Past Tense)
  • आसीत्, आसन्, अासम्, आस्मः
  • गतवान्, गतवती
  • गतवन्तः, गतवत्यः
  • सम्बोधना (Addressing)
  •  Slides  Verb List (with Past Tense) Play
    Day 10   (7-July-2017 (Friday) 9:00 PM IST)
  • भूतकालः (Past Tense)
  • भविष्यत्कालः (Future Tense)
  • यदि - तर्हि (If - Then)
  • च, अपि, इति, एव
  • तः - पर्यन्तम् (From - Till)
  •  Slides  Verb List (with Future Tense) Play
    Day 11   (8-July-2017 (Saturday) 9:00 PM IST)
  • भविष्यत्कालः (Future Tense)
  • आरभ्य (Starting from)
  • यदा - तदा (When -Then)
  • सङ्ख्यासु लिङ्गभेदः (Gender in Numbers)
  • तृतीया (Instrumental Case)
  • सह, विना (with, without)
  • अभ्यासपुस्तकपुटसङ्ख्याः ४७ तः ५३ पर्यन्तम्
  •  Slides Play
    Day 12   (14-July-2017 (Friday) 9:00 PM IST)
  • अद्यतन, श्वस्तन, ह्यस्तन (Today’s, Tomorrow’s, Yesterday’s)
  • गत, आगामि (Last, Coming)
  • यावत्, तावत् (Quantity comparison)
  • यथा, तथा (As, Thus)
  • क्त्वा प्रत्ययः (उदा - बालकः विद्यालयं गत्वा पाठं पठति)
  • स्म (Past continuous tense)
  •  Slides  Verb List (with क्त्वारूपाणि) Play
    Day 13   (15-July-2017 (Saturday) 9:00 PM IST)
  • क्त्वा प्रत्ययः (उदा - बालकः विद्यालयं गत्वा पाठं पठति)
  • बन्धुवाचकाः शब्दाः (Relationships)
  • रुचिवाचकाः शब्दाः (6 Tastes)
  • कीदृश, तादृश, ईदृश (Kind / Type)
  •  Slides Play
    Day 14   (21-July-2017 (Friday) 9:00 PM IST)
  • विशेषणविशेष्यभावः (Adjectives)
  • विरुद्धार्थकाः शब्दाः (Opposite words)
  •  Slides Play
    Day 15   (22-July-2017 (Saturday) 9:00 PM IST)
  • विशेषणविशेष्यभावः (Adjectives)
  • अपेक्षया (Comparison)
  • यत्र - तत्र (Where - There)
  • तुमुन् प्रत्ययः
  •  Slides  Verb List (with तुमुन् रूपाणि) Play
    Day 16   (28-July-2017 (Friday) 9:00 PM IST)
  • तुमुन् प्रत्ययः
  • किल / खलु
  • किन्तु (But)
  • निश्चयेन, प्रायशः (Certainly/Definitely/Surely, Probably/Mostly)
  •  Slides Play
    Day 17   (29-July-2017 (Saturday) 9:00 PM IST)
  • चेत्, नो चेत् (If, If not)
  • अतः (So)
  • यतः (Because)
  • यद्यपि - तथापि
  • सामान्यविषयः (Importance of Subject)
  •  Slides Play
    Day 18   (5-Aug-2017 (Saturday) 9:00 PM IST)
  • यः - सः, या - सा, यत् - तत्
  • सुभाषितम्
  •  Slides Play
    Day 19   (11-Aug-2017 (Friday) 9:00 PM IST)
  • अस्मि, स्मः - I am, We are
  • कृते - To
  • अभवत् - Happened
  • इव - Like
  • कति, कियत् - How many, How much
  •  Slides Play
    Day 20   (12-Aug-2017 (Saturday) 9:00 PM IST)
  • शक्नोति, शक्नुवन्ति, शक्नोमि, शक्नुमः
  • इत्युक्ते
  • अन्ते
  • इतोऽपि
  • वारम्
  •  Slides Play
    Day 21   (1-Sep-2017 (Friday) 9:00 PM IST)
  • शब्दरूपस्मरणम् - विभक्तीरूपाणि
  • नमः
  •  Slides Play
    Day 22   (2-Sep-2017 (Saturday) 9:00 PM (Indian Time))
  • व्याकरणविषयः - अनुस्वारः, णत्वम्
  • चित्, चन
  • कश्चित् / कश्चन
  • काचित् / काचन
  • किञ्चित् / किञ्चन
  • कदाचित् / कदाचन
  • कुत्रचित् / कुत्रचन
  • कोऽपि, कापि, किमपि
  •  Slides Play
    Day 23   (9-Sep-2017 (Saturday) 9:00 PM IST)
  • तव्यत् / अनीयर् - Must be done / Should be done / Needs to be done
  •  Slides  Verb List (with तव्यत्/अनीयर् रूपाणि) Play
    Day 24   (22-Sep-2017 (Friday) 9:00 PM IST)
  • परस्मैपदरूपम्, आत्मनेपदरूपम्, उभयपदरूपम् - Kinds of Verbs
  • द्वितीयाविभक्तिरूपम् - बहुवचनम् - Plural forms of dvitiyavibhakti
  •  Slides Play
    Day 25   (23-Sep-2017 (Saturday) 9:00 PM IST)
  • षष्ठीविभक्तिबहुवचनरूपाणि
  • क्रियापदस्य विभजनम्
  • बालकः पठनं करोति।
  • बालकः पाठस्य पठनं करोति।
  •  Slides Play
    Day 26   (06-Oct-2017 (Friday) 9:00 PM IST)
  • सप्तमी-बहुवचनम्
  • तृतीया-बहुवचनम्
  • चतुर्ती-बहुवचनम्
  • पञ्चमी-बहुवचनम्
  • सम्बोधन-बहुवचनम्
  •  Slides Play
    Day 27   (07-Oct-2017 (Saturday) 9:00 PM IST)
  • वचनम् - Number
  • द्विवचनरूपाणि
  • शब्दरूपाणि
  •  Slides Play
    Day 28   (13-Oct-2017 (Friday) 9:00 PM IST)
  • द्विवचन-सर्वनामपदानि
  • प्रथमाविभक्तिः - तौ, ते, ते, एतौ, एते, एते, कौ, के, के
  • द्वितियाविभक्तिः - तौ, ते, ते, एतौ, एते, एते, कौ, के, के
  •  Slides Play
    Day 29   (14-Oct-2017 (Saturday) 9:00 PM IST)
  • द्विवचनरूपाणि - सर्वनामपदानि
  • प्रथमा, द्वितीया
  • तौ - ते - ते
  • एतौ - एते - एते
  • कौ - के - के
  • षष्ठी, सप्तमी
  • तयोः - तयोः - तयोः
  • एतयोः - एतयोः - एतयोः
  • कयोः - कयोः - कयोः
  • तृतीया, चतुर्थी, पञ्चमी
  • ताभ्याम् - ताभ्याम् - ताभ्याम्
  • एताभ्याम् - एताभ्याम् - एताभ्याम्
  • काभ्याम् - काभ्याम् - काभ्याम्
  •  Slides Play
    Day 30   (21-Oct-2017 (Saturday) 9:00 PM IST)
  • द्विवचनरूपाणि - सर्वनामपदानि
  • चतुर्थी, पञ्चमी
  • ताभ्याम् - ताभ्याम् - ताभ्याम्
  • एताभ्याम् - एताभ्याम् - एताभ्याम्
  • काभ्याम् - काभ्याम् - काभ्याम्
  • द्विवचनक्रियापदानि
  • वर्तमानकालः (पठतः, गच्छतः)
  • भविष्यत्कालः (पठिष्यतः, गमिष्यतः)
  • भूतकालः (पठितवन्तौ, पठितवत्यौ)
  • आज्ञा (पठताम्, गच्छताम्)
  •  Slides Play
    Day 31   (3-Nov-2017 (Friday) 9:00 PM IST)
  • पुरुषाः (प्रथममध्यमोत्तमाः)
  • वर्तमानभविष्यत्कालौ (9 रूपाणि)
  • आत्मनेपदी (9 रूपाणि)
  •  Slides Play
    Day 32   (4-Nov-2017 (Saturday) 9:00 PM IST)
  • आत्मनेपदी-वर्तमान-भविष्यत्काल-रूपाणि
  • रोचते - रोचन्ते
  • विशेष-वाक्य-अभ्यासः
  •  Slides Play
    Day 33   (10-Nov-2017 (Friday) 9:00 PM IST)
  • आत्मनेपदि-आज्ञा-प्रार्थना
  • अव्ययम्
  • उपसर्गः
  • प्रत्ययः
  • विशेष-वाक्य-अभ्यासः
  •  Slides Play