तस्याः पुत्री वनस्थल्यां पठति।

= उसकी बेटी वनस्थली में पढ़ती है।

His daughter studies in Vanasthali.

वनस्थली कुत्र अस्ति ?

= वनस्थली कहाँ है virksomhedens hjemmeside?

Where is Vanasthali?

वनस्थली राजस्थाने जयपुरस्य समीपे अस्ति।

= वनस्थली राजस्थान में जयपुर के पास है।

Vanasthali is near Jaipur in Rajasthan.

वनस्थली विद्यापीठम् अस्ति।

= वनस्थली विद्यापीठम् है ।

Vanasthali is Vidyapitham.

समविश्वविद्यालयः अस्ति।

= डीम्ड यूनिवर्सिटी है।

Deemed University.

अत्र केवलं बालिकाः एव पठन्ति।

= यहाँ केवल बच्चियाँ ही पढ़ती हैं।

Only girls study here.

विद्यापीठस्य परिसरे छात्राणां निवासव्यवस्था बहु उत्तमा अस्ति।

= विद्यापीठ के परिसर में छात्राओं की निवासव्यवस्था बहुत ही उत्तम है।

The residence of the girl students in the school is very good.

वनस्थलीविद्यापीठे अश्वारोहणम् अपि शिक्ष्यते ।

= वनस्थली विद्यापीठ में घुड़सवारी भी सिखाई जाती है।

Horse riding is also taught at Vanasthali Vidyapeeth.

समग्र-भारतस्य युवत्यः अत्र आगत्य अध्ययनं कुर्वन्ति।

= सारे भारत से युवतियाँ यहाँ आकर अध्ययन करती हैं।

Women from all over India come and study here.

मम भ्रात्रीया “कुहू” अपि तत्रैव पठति।

= मेरी भतीजी कुहू भी वहीं पढ़ती है।

My niece Kuhu also studies there.