एतद् जलं पानार्थम् अस्ति।

= ये पानी पीने के लिये है ।

This water is for drinking.

कृपया एतेन जलेन मुखं , हस्तं च मा प्रक्षालयन्तु।

= कृपया इस पानी से हाथ मुँह मत धोइये ।

Please do not wash your hands with this water.

कृपया अत्र मुखं मा प्रक्षालयन्तु।

= कृपया यहाँ मुँह न धोएँ।

Please do not wash your face here.

कृपया जलं रक्षन्तु।

= कृपया पानी बचाएँ।

Please save water

जलं नष्टं मा कुर्वन्तु।

= पानी का बिगाड़ न करें।

Do not spoil the water.

जलस्य सदुपयोगं कुर्वन्तु।

= पानी का सदुपयोग करें।

Use water properly.

कृपया जलम् उपविष्य एव पिबन्तु।

= कृपया पानी बैठकर ही पियें ।

Please drink water while sitting.

शुद्धं जलं पिबन्तु।

= साफ पानी पीजिये।

Drink clean water.

काले काले जलकोषं स्वच्छं कुर्वन्तु।

= समय समय पर पानी की टंकी साफ करें।

Periodically clean the water tank.

अधुना मम कृते जलम् आनयतु।

= अब मेरे लिये पानी लाइये।

Now bring water for me.

अहं पातुम् इच्छामि।

= मैं पीना चाहता हूँ।

I want to drink.