माता – कथं खादसि त्वम् ?

= कैसे खाते हो तुम ?

Mother – How do you eat?

माता – अर्धम् भोजनं युतके पातयसि ।

= आधा भोजन शर्ट पर गिराते हो ।

Half the food on the shirt.

पुत्रः – स्वयमेव पतति अम्ब ।

= अपने आप गिरता है माँ ।

Son: – Mother falls on her own.

पुत्रः – अहं तु ध्यानपूर्वकं खादामि ।

= मैं तो ध्यान से खाता हूँ ।

I eat carefully.

पुत्रः – स्वमेव पतति ।

= अपने आप गिरता है ।

Falls on its own.

माता – त्वं चमसं त्यज ।

= तुम चम्मच छोड़ दो ।

Mother – You give up the spoon.

माता – हस्तेन खाद ।

= हाथ से खाओ ।

Eat by hand

पुत्रः – मम मित्रं चमसेन खादति ।

= मेरा मित्र चम्मच से खाता है ।

Son: – My friend eats with a spoon.

पुत्रः – सः हस्तेन न खादति ।

= वह हाथ से नहीं खाता है ।

He does not eat by hand.

माता – वत्स , भोजनं तु हस्तेन एव खादनीयम् ।

= बेटा , भोजन तो हाथ से ही खाना चाहिये ।

Mother – Son, you must eat food by hand.