पुरतः means in front
पृष्ठतः means behind/rear
वामतः means to the left
दक्षिणतः means to the right
उपरि means above
अधः means below/under

Note:
Most of the times before these words षष्ठीविभक्तिः will come.

Usage:
सीतारामस्य पुरतः लक्ष्मणः गच्छति – Laxman is going in front of Sita and Ram.
आसन्दस्य पुरतः उत्पीठिका अस्ति| – The table is in front of the chair.
विद्यालयस्य पुरतः क्रिडाङ्गणम् अस्ति| – The playground is in front of the school.
वाटिकायाः पुरतः मार्गः अस्ति| – The road is in front of the park.
रामस्य पृष्ठतः सीता गच्छति – Sita is going behind Ram.
देवालयस्य पृष्ठतः वृक्षाः सन्ति| – The trees are behind the temple.
गृहस्य पुरतः पृष्ठतः च द्वारानि सन्ति| Doors are in front and rear of the house.
पाठशालायाः दक्षिणतः ग्रन्थालयः अस्ति| The library is to the right of the school.
देवस्य दक्षिणतः दीपः अस्ति| The lamp is to the right of God’s idol.
महिलायाः दक्षिणतः चालकः अस्ति| The driver is to the right of the lady.
पतेः वामतः पत्नी अस्ति| The wife is to the left of the husband.
कार्यालयस्य वामतः मार्गः अस्ति| The road is to the left of the office.
प्रकोष्ठस्य दक्षिणतः वामतः च वातायनानि सन्ति| Windows are to the right and left of the room.
गृहस्य उपरि पुष्पवनम् अस्ति| Flower garden is above the house.
गृहस्य उपरि छदिः अस्ति| The roof is above the house.
उपरि आकाशः अस्ति| The sky is above.
वृक्षस्य अधः वानरः धावति| The monkey is running under the tree.
गृहस्य अधः भूमिः अस्ति| The earth is under the house.
छदेः अधः बालकः क्रिडति| The boy is playing under the roof.