॥ श्री हनुमान पंचरत्न ॥

जो हनुमान जी के पंचरत्न नामवा इस स्त्रोत का पाठ करते हैं ,वे इस संसार में चिरकाल तक समस्त भोगों को भोगकर श्रीराम की भक्ति प्राप् करते हैं ||

शं शं शं सिद्धिनाथं प्रणमति चरणं वायुपुत्रं च रौद्रम्।

rankhaya.com

वं वं वं विश्वरुपं ह ह ह ह हसितं गजितं मेघछत्रम्॥

तं तं त्रैलोक्यथं तपतिदिनकरं तं त्रिनेत्र स्वरूपम्।

कं कं कन्दर्पवश्यं कमलमनहरं शाकिनीकालरूम्॥

रं रं रं रामदूतं रणगजदमितं रावणच्छेददक्षम्।

बं बं बं बालरूपं नतगिरीचरणं कम्पितं सूर्यबिंबम्॥

मं मं मं मंत्रसिद्धिं कपिकुलतिलकं मर्थनं शाकिनीनाम्।

हुं हुं हुं हुंकारबीजं हनिहनुमतं हन्यते शत्रुसैन्यम्॥

दं दं दं दीर्घरूपं धरकरशिखरं पातितं मेघनाथम्।

ऊं ऊं उच्चाटितं वै सकलभुवनतलं योगिनीवृंदरूपम्॥

क्षं क्षं क्षं क्षिप्रवेगं क्रमति च जलधिं ज्वालितं रक्षदुर्गम्।

क्षें क्षें क्षें क्षेमतत्वं दनुरूहकुलकं मुच्यते बिम्बाकारम्॥

कं कं कं कालदुष्टं जलनिधीतरणं राक्षसानां विनाशे।

दक्षम् श्रेष्टम् त्रिभुवनचरतां प्राणिना प्राणरूपम्॥

ह्रां ह्रां ह्रां ह्रस्तत्त्वं त्रिभुवनचरितं दैवतं सर्वभूते।

देवानां च त्रयाणां फणिभुवनदरं व्यापकं वायुरूपम्॥

त्वं त्वं त्वं वेदतत्त्वं बहुरुचयजुषां सामचाथर्वरूपम्।

कं कं कं कन्दने त्वं ननु कमलतले राक्षसान् रौद्ररूपान्॥

खं खं खं खङगहस्तं झटिति भुवतले त्रोटितं नागपाशम्।

ॐ ॐ ॐ ॐकारूपम् त्रिभुवनपठितम् वेदमंत्रधिमंत्रम्॥

॥ॐ श्री हनुमन्ताय पंचवदनाय महाबलाय नमः ॐ॥