तपः सन्तोष आस्तिक्यं दानमीश्वर-पूजनम् ।

सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् ।

slovenska-lekaren.com/

नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥ १८॥

Tapah santosha āstikyam dānamīśvarapūjanam siddhāntavākyaśravanam hrīmatī cha tapo hutam niyamā daśa samproktā yogaśāstraviśāradaih

The ten niyamas mentioned by those proficient in the knowledge of yoga are: Tapa, patience, belief in God, charity, adoration of God, hearing discourses on the principles of religion, shame, intellect, Tapa and Yajña.