Dhanurâsana

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।

धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते ॥ २७॥

Pādāngghushthau tu pānibhyām ghrhītvā śravanāvadhi Dhanurākarshanam kuryāddhanurāsanamuchyate

Having caught the toes of the feet with both the hands and carried them to the ears by drawing the body like a bow, it becomes Dhanura âsana.