इति पश्चिमतानमासनाग्र्यं

पवनं पश्चिम-वाहिनं करोति ।

उदयं जठरानलस्य कुर्याद्

उदरे कार्श्यमरोगतां च पुंसाम् ॥ ३१॥

Iti paśchimatānamāsanāghryam Pavanam paśchimavāhinam karoti Udayam jatharānalasya kuryād Udare kārśyamaroghatām cha pumsām

This Paśchima Tâna carries the air from the front to the back part of the body (i.e., to the susumna). It kindles gastric fire, reduces obesity and cures all diseases of men.