सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् ।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ ३६॥

Siddham padmam tathā simham bhadram veti chatushtayam
Śreshtham tatrāpi cha sukhe tishthetsiddhāsane sadā

These four are:—The Siddha, Padma, Sinha and Bhadra. Even of these, the Siddhaâsana, being very comfortable, one should always practise it https://impotenzastop.it/.