किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति ।
प्राणानिले सावधाने बद्धे केवल-कुम्भके ।
उत्पद्यते निरायासात्स्वयमेवोन्मनी कला ॥ ४३॥

Kimanyairbahubhih pīthaih siddhe siddhāsane sati Prānānile sāvadhāne baddhe kevalakumbhake Utpadyate nirāyāsātsvayamevonmanī kalā

Other postures are of no use, when success has been achieved in Siddhâsana, and Prâna Vâyû becomes calm and restrained by Kevala Kumbhaka.