हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च ।
व्यात्त-वक्तो निरीक्षेत नासाग्रं सुसमाहितः ॥ ५३॥

Hastau tu jānvoh samsthāpya Svāngghulīh samprasārya cha Vyāttavaktro nirīksheta nāsāghram susamāhitah

Place the hands on the thighs, with stretched fingers, and keeping the mouth open and the mind collected, gaze on the tip of the nose.