The Bhadrâsana

अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते ।
सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥ ५५॥

पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत्सर्व-व्याधि-विनाशनम् ।
गोरक्षासनमित्याहुरिदं वै सिद्ध-योगिनः ॥ ५६॥

Atha bhadrāsanam
Ghulphau cha vrshanasyādhah Sīvantyāh pārśvayoh kshipet
Savyaghulpham tathā savye Dakshaghulpham tu dakshine
Pārśvapādau cha pānibhyām Drdham baddhvā suniśchalam
Bhadrāsanam bhavedetatsarvavyādhivināśanam Ghorakshāsanamityāhuridam vai siddhayoghinah

Place the heels on either side of the seam of the Perineum, keeping the left heel on the left side and the right one on the right side, hold the feet firmly joined to one another with both the hands. This Bhadrâsana is the destroyer of all the diseases.