न वेष-धारणं सिद्धेः कारणं न च तत्-कथा ।
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ६९॥

पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च ।
सर्वाण्यपि हठाभ्यासे राज-योग-फलावधि ॥ ७०॥

इति हठ-प्रदीपिकायां प्रथमोपदेशः ।

Na veshadhāranam siddheh kāranam na cha tatkathā Kriyaiva kāranam siddheh satyametanna samśayah

Pīthāni kumbhakāśchitrā divyāni karanāni cha Sarvānyapi hathābhyāse rājayogaphalāvadhi

Âsanas (postures), various Kumbhakas, and other divine means, all should be practised in the practice of Hatha Yoga, till the fruit—Râja Yoga—is obtained.