अत्र means here
तत्र means there
कुत्र means where
अन्यत्र means somewhere
सर्वत्र means everywhere
Notes:
All these words are avyayas
Usage:
चषकः अत्र अस्ति – The cup is here.
आसन्दः अत्र अस्ति – The chair is here.
अहम् अत्र गच्छामि – I am going here.
वाहनम् तत्र अस्ति – The vehicle is there.
वृक्षः तत्र अस्ति – The tree is there.
पुस्तकं तत्र अस्ति – The book is there
ग्रन्थालयः कुत्र अस्ति? – Where is the library?
वित्तकोषः कुत्र अस्ति? – Where is the bank?
मम उपनेत्रम् कुत्र अस्ति? – Where are my spectacles?
मार्गः अन्यत्र अस्ति – The road is somewhere.
कार्यालयः अन्यत्र अस्ति – The office is somewhere.
रामस्य देवालयः अन्यत्र अस्ति – The temple of Ram is somewhere.
सूर्यप्रकाशः सर्वत्र अस्ति – Sunlight is everywhere.
वायुः सर्वत्र अस्ति – Air is everywhere.
ईश्वरः सर्वत्र अस्ति – God is everywhere.
मातापितरौ सर्वत्र पूजनीयौ – Parents should be worshipped everywhere.